Original

युधिष्ठिर महाबाहो शृणु धर्मभृतां वर ।नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ॥ १२ ॥

Segmented

युधिष्ठिर महा-बाहो शृणु धर्म-भृताम् वर न अतप्त-तपस् पुत्र प्राप्नुवन्ति महत् सुखम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
pos=i
अतप्त अतप्त pos=a,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s