Original

तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः ।महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥ ११ ॥

Segmented

तान् अवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः महा-ऋषिः अनुकम्पा-अर्थम् अब्रवीद् बाष्प-गद्गदम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अवेक्ष्य अवेक्ष् pos=vi
कृशान् कृश pos=a,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बाष्प बाष्प pos=n,comp=y
गद्गदम् गद्गद pos=a,g=n,c=2,n=s