Original

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ॥ १० ॥

Segmented

तम् आसीनम् उपासीनः शुश्रूषुः नियमित-इन्द्रियः तोषयन् प्रणिपातेन व्यासम् पाण्डव-नन्दनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तोषयन् तोषय् pos=va,g=m,c=1,n=s,f=part
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s