Original

वैशंपायन उवाच ।वने निवसतां तेषां पाण्डवानां महात्मनाम् ।वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ १ ॥

Segmented

वैशम्पायन उवाच वने निवसताम् तेषाम् पाण्डवानाम् महात्मनाम् वर्षाणि एकादश अतीयुः कृच्छ्रेण भरत-ऋषभ

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वने वन pos=n,g=n,c=7,n=s
निवसताम् निवस् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
एकादश एकादशन् pos=n,g=n,c=1,n=s
अतीयुः अती pos=v,p=3,n=p,l=lit
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s