Original

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः ।तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥ ९ ॥

Segmented

तान् तथा इति अब्रवीत् राजा सर्व-भूत-हिते रतः तथ्यम् भवन्तो ब्रुवते करिष्यामि च तत् तथा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
तथ्यम् तथ्य pos=n,g=n,c=2,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
ब्रुवते ब्रू pos=v,p=3,n=p,l=lat
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i