Original

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् ।मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥ ८ ॥

Segmented

तान् वेपमानान् वित्रस्तान् बीज-मात्र-अवशेषितान् मृगान् दृष्ट्वा सु दुःख-आर्तः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वेपमानान् विप् pos=va,g=m,c=2,n=p,f=part
वित्रस्तान् वित्रस् pos=va,g=m,c=2,n=p,f=part
बीज बीज pos=n,comp=y
मात्र मात्र pos=n,comp=y
अवशेषितान् अवशेषय् pos=va,g=m,c=2,n=p,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s