Original

बीजभूता वयं केचिदवशिष्टा महामते ।विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥ ७ ॥

Segmented

बीज-भूताः वयम् केचिद् अवशिष्टा महामते विवर्धेमहि राज-इन्द्र प्रसादात् ते युधिष्ठिर

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अवशिष्टा अवशिष् pos=va,g=m,c=1,n=p,f=part
महामते महामति pos=a,g=m,c=8,n=s
विवर्धेमहि विवृध् pos=v,p=1,n=p,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s