Original

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः ।कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥ ६ ॥

Segmented

भवन्तो भ्रातरः शूराः सर्व एव अस्त्र-कोविदाः कुलानि अल्प-अवशिष्टानि कृतवन्तो वनौकसाम्

Analysis

Word Lemma Parse
भवन्तो भवत् pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अस्त्र अस्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
कुलानि कुल pos=n,g=n,c=2,n=p
अल्प अल्प pos=a,comp=y
अवशिष्टानि अवशिष् pos=va,g=n,c=2,n=p,f=part
कृतवन्तो कृ pos=va,g=m,c=1,n=p,f=part
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p