Original

वयं मृगा द्वैतवने हतशिष्टाः स्म भारत ।नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ ५ ॥

Segmented

वयम् मृगा द्वैतवने हत-शिष्टाः स्म भारत न उत्सीदेम महा-राज क्रियताम् वास-पर्ययः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
मृगा मृग pos=n,g=m,c=1,n=p
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भारत भारत pos=a,g=m,c=8,n=s
pos=i
उत्सीदेम उत्सद् pos=v,p=1,n=p,l=vidhilin
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
वास वास pos=n,comp=y
पर्ययः पर्यय pos=n,g=m,c=1,n=s