Original

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना ।प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ॥ ४ ॥

Segmented

एवम् उक्ताः पाण्डवेन कौन्तेयेन यशस्विना प्रत्यब्रुवन् मृगास् तत्र हत-शेषाः युधिष्ठिरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
प्रत्यब्रुवन् प्रतिब्रू pos=v,p=3,n=p,l=lan
मृगास् मृग pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s