Original

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् ।ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥ ३ ॥

Segmented

तान् अब्रवीत् स राज-इन्द्रः वेपमानान् कृताञ्जलीन् ब्रूत यद् वक्तु-कामाः स्थ के भवन्तः किम् इष्यते

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वेपमानान् विप् pos=va,g=m,c=2,n=p,f=part
कृताञ्जलीन् कृताञ्जलि pos=a,g=m,c=2,n=p
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
यद् यद् pos=n,g=n,c=2,n=s
वक्तु वक्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
के pos=n,g=m,c=1,n=p
भवन्तः भवत् pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat