Original

वैशंपायन उवाच ।ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः ।स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥ २ ॥

Segmented

वैशम्पायन उवाच ततः शयानम् कौन्तेयम् रात्रौ द्वैतवने मृगाः स्वप्न-अन्ते दर्शयामासुः बाष्प-कण्ठाः युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शयानम् शी pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
बाष्प बाष्प pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s