Original

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा ।तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥ १६ ॥

Segmented

विविशुस् ते स्म कौरव्या वृता विप्र-ऋषभैः तदा तद् वनम् भरत-श्रेष्ठाः स्वर्गम् सुकृतिनो यथा

Analysis

Word Lemma Parse
विविशुस् विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
वृता वृ pos=va,g=m,c=1,n=p,f=part
विप्र विप्र pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सुकृतिनो सुकृतिन् pos=a,g=m,c=1,n=p
यथा यथा pos=i