Original

ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः ।ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ॥ १५ ॥

Segmented

ते यात्वा अनुसृतैः मार्गैः स्वन्नैः शुचि-जल-अन्वितैः ददृशुः काम्यकम् पुण्यम् आश्रमम् तापस-आयुतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यात्वा या pos=vi
अनुसृतैः अनुसृ pos=va,g=m,c=3,n=p,f=part
मार्गैः मार्ग pos=n,g=m,c=3,n=p
स्वन्नैः स्वन्न pos=n,g=n,c=3,n=p
शुचि शुचि pos=a,comp=y
जल जल pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
काम्यकम् काम्यक pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तापस तापस pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s