Original

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ।ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ।इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥ १४ ॥

Segmented

ततस् ते पाण्डवाः शीघ्रम् प्रययुः धर्म-कोविदाः ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः इन्द्रसेन-आदिभिः च एव प्रेष्यैः अनुगताः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
सहोषिताः सहोषित pos=a,g=m,c=1,n=p
इन्द्रसेन इन्द्रसेन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
प्रेष्यैः प्रेष्य pos=n,g=m,c=3,n=p
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i