Original

पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् ।मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति ।तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ॥ १३ ॥

Segmented

पुनः बहु-मृगम् रम्यम् काम्यकम् कानन-उत्तमम् मरु-भूमेः शिरः ख्यातम् तृण-बिन्दुसरस् प्रति तत्र इमाः वसतीः शिष्टा विहरन्तो रमेमहि

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
बहु बहु pos=a,comp=y
मृगम् मृग pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
काम्यकम् काम्यक pos=n,g=n,c=1,n=s
कानन कानन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
मरु मरु pos=n,comp=y
भूमेः भूमि pos=n,g=f,c=6,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
तृण तृण pos=n,comp=y
बिन्दुसरस् बिन्दुसरस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तत्र तत्र pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
वसतीः वसति pos=n,g=f,c=2,n=p
शिष्टा शिष् pos=va,g=f,c=2,n=p,f=part
विहरन्तो विहृ pos=va,g=m,c=1,n=p,f=part
रमेमहि रम् pos=v,p=1,n=p,l=vidhilin