Original

ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् ।साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे ॥ १२ ॥

Segmented

ते सत्यम् आहुः कर्तव्या दया अस्माभिः वनौकसाम् साष्ट-मासम् हि नो वर्षम् यद् एनान् उपयुञ्ज्महे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
दया दया pos=n,g=f,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
साष्ट साष्ट pos=a,comp=y
मासम् मास pos=n,g=m,c=2,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
वर्षम् वर्ष pos=n,g=m,c=2,n=s
यद् यत् pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
उपयुञ्ज्महे उपयुज् pos=v,p=1,n=p,l=lat