Original

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः ।तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥ ११ ॥

Segmented

उक्तो रात्रौ मृगैः अस्मि स्वप्न-अन्ते हत-शेषितैः तनु-भूताः स्म भद्रम् ते दया नः क्रियताम् इति

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
अस्मि अस् pos=v,p=1,n=s,l=lat
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
शेषितैः शेषय् pos=va,g=m,c=3,n=p,f=part
तनु तनु pos=a,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दया दया pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i