Original

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः ।अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥ १० ॥

Segmented

इति एवम् प्रतिबुद्धः स रात्रि-अन्ते राज-सत्तमः अब्रवीत् सहितान् भ्रातॄन् दया-आपन्नः मृगान् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रात्रि रात्रि pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सहितान् सहित pos=a,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
दया दया pos=n,comp=y
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
प्रति प्रति pos=i