Original

जनमेजय उवाच ।दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः ।किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥ १ ॥

Segmented

जनमेजय उवाच दुर्योधनम् मोचयित्वा पाण्डु-पुत्राः महा-बलाः किम् अकार्षुः वने तस्मिंस् तत् मे आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
मोचयित्वा मोचय् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकार्षुः कृ pos=v,p=3,n=p,l=lun
वने वन pos=n,g=n,c=7,n=s
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat