Original

तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः ।दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ ९ ॥

Segmented

तम् उत्थाय महा-राज सूतपुत्रो ऽब्रवीद् वचः दिष्ट्या ते भरत-श्रेष्ठ समाप्तो ऽयम् महा-क्रतुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्थाय उत्था pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
समाप्तो समाप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
क्रतुः क्रतु pos=n,g=m,c=1,n=s