Original

अभिवाद्य ततः पादौ मातापित्रोर्विशां पते ।भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ॥ ७ ॥

Segmented

अभिवाद्य ततः पादौ माता-पित्रोः विशाम् पते भीष्म-द्रोण-कृपानाम् च विदुरस्य च धीमतः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
ततः ततस् pos=i
पादौ पाद pos=n,g=m,c=2,n=d
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपानाम् कृप pos=n,g=m,c=6,n=p
pos=i
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s