Original

एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ ।प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ ६ ॥

Segmented

एता वाचः शुभाः शृण्वन् सुहृदाम् भरत-ऋषभ प्रविवेश पुरम् हृष्टः स्व-वेश्म च नर-अधिपः

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
pos=i
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s