Original

ययातिर्नहुषश्चापि मान्धाता भरतस्तथा ।क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ ५ ॥

Segmented

ययातिः नहुषः च अपि मान्धाता भरतस् तथा क्रतुम् एनम् समाहृत्य पूताः सर्वे दिवम् गताः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
समाहृत्य समाहृ pos=vi
पूताः पू pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part