Original

एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् ।सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ॥ ४ ॥

Segmented

एवम् तत्र अब्रुवन् केचिद् वातिकास् तम् नरेश्वरम् सुहृदस् तु अब्रुवन् तत्र अति सर्वान् अयम् क्रतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तत्र तत्र pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वातिकास् वातिक pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
नरेश्वरम् नरेश्वर pos=n,g=m,c=2,n=s
सुहृदस् सुहृद् pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
अति अति pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s