Original

अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् ।युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ।नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ॥ ३ ॥

Segmented

अपरे तु अब्रुवन् तत्र वातिकास् तम् महीपतिम् युधिष्ठिरस्य यज्ञेन न समो हि एष तु क्रतुः न एव तस्य क्रतोः एष कलाम् अर्हति षोडशीम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
वातिकास् वातिक pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
pos=i
समो सम pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्रतुः क्रतु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
क्रतोः क्रतु pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
कलाम् कला pos=n,g=f,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s