Original

भ्रातॄणां च प्रियं राजन्स चकार परंतपः ।निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ २४ ॥

Segmented

भ्रातॄणाम् च प्रियम् राजन् स चकार परंतपः निश्चित्य मनसा वीरो दत्त-भुक्त-फलम् धनम्

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
दत्त दा pos=va,comp=y,f=part
भुक्त भुज् pos=va,comp=y,f=part
फलम् फल pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s