Original

संगम्य सूतपुत्रेण कर्णेनाहवशोभिना ।दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ।पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ २३ ॥

Segmented

संगम्य सूतपुत्रेण कर्णा आहव-शोभिना दुर्योधनः प्रिये नित्यम् वर्तमानो महीपतिः पूजयामास विप्र-इन्द्रान् क्रतुभिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
संगम्य संगम् pos=vi
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
कर्णा कर्ण pos=n,g=m,c=3,n=s
आहव आहव pos=n,comp=y
शोभिना शोभिन् pos=a,g=m,c=3,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p