Original

धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् ।भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ २२ ॥

Segmented

धार्तराष्ट्रो ऽपि नृपतिः प्रशशास वसुंधराम् भ्रातृभिः सहितो वीरैः भीष्म-द्रोण-कृपैः तथा

Analysis

Word Lemma Parse
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रशशास प्रशास् pos=v,p=3,n=s,l=lit
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
तथा तथा pos=i