Original

तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः ।बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ २१ ॥

Segmented

तस्य चिन्ता-परीतस्य बुद्धिः जज्ञे महात्मनः बहु-व्याल-मृग-आकीर्णम् त्यक्तुम् द्वैतवनम् वनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,comp=y
परीतस्य परी pos=va,g=m,c=6,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बहु बहु pos=a,comp=y
व्याल व्याल pos=n,comp=y
मृग मृग pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
त्यक्तुम् त्यज् pos=vi
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s