Original

एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ।अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः ॥ २० ॥

Segmented

एतत् श्रुत्वा धर्मसुतः समुद्विग्नो नर-अधिपैः अभेद्य-कवचम् मत्वा कर्णम् अद्भुत-विक्रमम् अनुस्मरन् च संक्लेशान् न शान्तिम् उपयाति सः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मसुतः धर्मसुत pos=n,g=m,c=1,n=s
समुद्विग्नो समुद्विज् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अभेद्य अभेद्य pos=a,comp=y
कवचम् कवच pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
pos=i
संक्लेशान् संक्लेश pos=n,g=m,c=2,n=p
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s