Original

लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा ।ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ॥ २ ॥

Segmented

लाजैः चन्दन-चूर्णैः च अपि अवकीर्य जनास् तदा ऊचुः दिष्ट्या नृप अविघ्नात् समाप्तो ऽयम् क्रतुस् तव

Analysis

Word Lemma Parse
लाजैः लाज pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
चूर्णैः चूर्ण pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
अवकीर्य अवकृ pos=vi
जनास् जन pos=n,g=m,c=1,n=p
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
अविघ्नात् अविघ्न pos=n,g=n,c=5,n=s
समाप्तो समाप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्रतुस् क्रतु pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s