Original

भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥ १९ ॥

Segmented

भूयस् च चारै राज-इन्द्र प्रवृत्तिः उपपादिता प्रतिज्ञा सूतपुत्रस्य विजयस्य वधम् प्रति

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
चारै चार pos=n,g=m,c=3,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
उपपादिता उपपादय् pos=va,g=f,c=1,n=s,f=part
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
विजयस्य विजय pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i