Original

पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ १८ ॥

Segmented

पाण्डवाः च महा-इष्वासाः दूत-वाक्य-प्रचोदिताः चिन्तयन्तस् तम् एव अर्थम् न अलभन्त सुखम् क्वचित्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
दूत दूत pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part
चिन्तयन्तस् चिन्तय् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अलभन्त लभ् pos=v,p=3,n=p,l=lan
सुखम् सुख pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i