Original

दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान् ।प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ।तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ॥ १७ ॥

Segmented

दुर्योधनो ऽपि राज-इन्द्र विसृज्य नर-पुंगवान् प्रविवेश गृहम् श्रीमान् यथा चैत्ररथम् प्रभुः ते ऽपि सर्वे महा-इष्वासाः जग्मुः वेश्मानि भारत

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विसृज्य विसृज् pos=vi
नर नर pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
चैत्ररथम् चैत्ररथ pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s