Original

अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ।विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ॥ १६ ॥

Segmented

अथ उत्क्रुष्टम् महा-इष्वासैः धार्तराष्ट्रैः महा-रथैः प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे विजितान् च अपि अमन्यन्त पाण्डवान् धृतराष्ट्र-जाः

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्क्रुष्टम् उत्क्रुश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
प्रतिज्ञाते प्रतिज्ञा pos=va,g=m,c=7,n=s,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
विजितान् विजि pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जाः pos=a,g=m,c=1,n=p