Original

तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर ।पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ १५ ॥

Segmented

तम् अब्रवीत् तदा कर्णः शृणु मे राज-कुञ्जरैः पादौ न धावये तावद् यावन् न निहतो ऽर्जुनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
कुञ्जरैः कुञ्जर pos=n,g=m,c=8,n=s
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
धावये धावय् pos=v,p=1,n=s,l=lat
तावद् तावत् pos=i
यावन् यावत् pos=i
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s