Original

सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः ।कदा तु तं क्रतुवरं राजसूयं महाधनम् ।निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ १४ ॥

Segmented

सो ऽब्रवीत् सुहृदः च अपि पार्श्व-स्थात् नृप-सत्तमः कदा तु तम् क्रतु-वरम् राजसूयम् महाधनम् निहत्य पाण्डवान् सर्वान् आहरिष्यामि कौरवाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पार्श्व पार्श्व pos=n,comp=y
स्थात् स्थ pos=a,g=m,c=5,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
कदा कदा pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महाधनम् महाधन pos=a,g=m,c=2,n=s
निहत्य निहन् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
कौरवाः कौरव pos=n,g=m,c=8,n=p