Original

तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः ।सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ॥ ११ ॥

Segmented

तम् अब्रवीन् महा-राजः धार्तराष्ट्रो महा-यशाः सत्यम् एतत् त्वया वीर पाण्डवेषु दुरात्मसु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
दुरात्मसु दुरात्मन् pos=a,g=m,c=7,n=p