Original

हतेषु युधि पार्थेषु राजसूये तथा त्वया ।आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ १० ॥

Segmented

हतेषु युधि पार्थेषु राजसूये तथा त्वया आहृते ऽहम् नर-श्रेष्ठ त्वाम् सभ-जयिता पुनः

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
राजसूये राजसूय pos=n,g=m,c=7,n=s
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
आहृते आहृ pos=va,g=m,c=7,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सभ सभा pos=n,comp=y
जयिता जयितृ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i