Original

वैशंपायन उवाच ।प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् ।जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ १ ॥

Segmented

वैशम्पायन उवाच प्रविशन्तम् महा-राज सूतास् तुष्टुवुः अच्युतम् जनाः च अपि महा-इष्वासम् तुष्टुवू राज-सत्तमम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूतास् सूत pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
तुष्टुवू स्तु pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s