Original

स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः ।तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ ९ ॥

Segmented

स्व-वीर्य-अर्जितम् अर्थ-ओघम् अवाप्य कुरु-नन्दनः तत्र गच्छन्ति राजानो ब्राह्मणाः च ततस् ततः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=m,c=2,n=s,f=part
अर्थ अर्थ pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
ततस् ततस् pos=i
ततः ततस् pos=i