Original

स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् ।दुर्योधनो महाराज यजते नृपसत्तमः ॥ ८ ॥

Segmented

स गत्वा पाण्डव-आवासम् उवाच अभिप्रणम्य तान् दुर्योधनो महा-राज यजते नृप-सत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पाण्डव पाण्डव pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिप्रणम्य अभिप्रणम् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यजते यज् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s