Original

तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् ।गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥ ७ ॥

Segmented

तत्र कंचित् प्रयातम् तु दूतम् दुःशासनो ऽब्रवीत् गच्छ द्वैतवनम् शीघ्रम् पाण्डवान् पाप-पूरुषान् निमन्त्रय यथान्यायम् विप्रान् तस्मिन् महा-वने

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कंचित् कश्चित् pos=n,g=m,c=2,n=s
प्रयातम् प्रया pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
दूतम् दूत pos=n,g=m,c=2,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छ गम् pos=v,p=2,n=s,l=lot
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पाप पाप pos=a,comp=y
पूरुषान् पूरुष pos=n,g=m,c=2,n=p
निमन्त्रय निमन्त्रय् pos=v,p=2,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s