Original

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् ।पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ।ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥ ६ ॥

Segmented

निमन्त्रण-अर्थम् दूतान् च प्रेषयामास शीघ्र-गाम् पार्थिवानाम् च राज-इन्द्र ब्राह्मणानाम् तथा एव च ते प्रयाता यथोद्दिष्टम् दूतास् त्वरित-वाहनाः

Analysis

Word Lemma Parse
निमन्त्रण निमन्त्रण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=m,c=2,n=s
दूतास् दूत pos=n,g=m,c=1,n=p
त्वरित त्वर् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p