Original

प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः ।भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ ५ ॥

Segmented

प्रहृष्टो धृतराष्ट्रो ऽभूद् विदुरः च महा-यशाः भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s