Original

ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः ।दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ ४ ॥

Segmented

ततः प्रववृते यज्ञः प्रभू-अन्नः सुसंस्कृतः दीक्षितः च अपि गान्धारिः यथाशास्त्रम् यथाक्रमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
अन्नः अन्न pos=n,g=m,c=1,n=s
सुसंस्कृतः सुसंस्कृत pos=a,g=m,c=1,n=s
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
गान्धारिः गान्धारि pos=n,g=m,c=1,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
यथाक्रमम् यथाक्रमम् pos=i