Original

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते ।आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ ३ ॥

Segmented

एतत् श्रुत्वा नृप-श्रेष्ठः धार्तराष्ट्रो विशाम् पते आज्ञापयामास नृपः क्रतु-राज-प्रवर्तनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s
क्रतु क्रतु pos=n,comp=y
राज राजन् pos=n,comp=y
प्रवर्तनम् प्रवर्तन pos=n,g=n,c=2,n=s