Original

कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् ।सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ।विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥ २३ ॥

Segmented

कृत्वा हि अवभृथम् वीरो यथाशास्त्रम् यथाक्रमम् सान्त्वयित्वा च राज-इन्द्रः दत्त्वा च विविधम् वसु विसर्जयामास नृपान् ब्राह्मणान् च सहस्रशः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
हि हि pos=i
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
यथाक्रमम् यथाक्रमम् pos=i
सान्त्वयित्वा सान्त्वय् pos=vi
pos=i
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
नृपान् नृप pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i