Original

भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः ।वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ २२ ॥

Segmented

भक्ष्य-भोज्य-अन्न-पानेन माल्यैः च अपि सुगन्धिभिः वासोभिः विविधैः च एव योजयामास हृष्ट-वत्

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
अन्न अन्न pos=n,comp=y
पानेन पान pos=n,g=n,c=3,n=s
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
सुगन्धिभिः सुगन्धि pos=a,g=n,c=3,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
pos=i
एव एव pos=i
योजयामास योजय् pos=v,p=3,n=s,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i